SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ *AKKAASAASAASAS तो पुणो ततः पुनः सा त्रिशला इसमे स्वप्ने पद्मसरः पश्यति, अथ किंविशिष्ठं पद्मसरः । विकिरणतरुणत्ति प्राकतत्वाद्विशेषणस्य परनिपासात तरुणो नतनो यो रविस्तस्य ये किरणास्तःद्रा योहिअत्ति बोधितानि यानि सहस्सपत्तचि सहस्रपत्राणि महापद्मानि तैः सुरभितरत्ति अत्यंत सुगंधि पिंजरति पीतं रक्तं च जालं यस्य तत्त्था, पुनः किं० १ जलचरति जलचरा जलजीवास्तेषां पहकरति तओ पुणो रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं जलचर पहकरपरिहत्थगमच्छपरिभुजमाणजलसंचयं महंतं जलंतमिव कमलकुसमूहस्तेन परिहत्थगति परिपूर्ण सर्वतो व्यासं इत्यर्थः, तथा मच्छपरिभुज्जमाणजलसंचयं मत्स्यैः ।। परिभुज्यमानो व्याप्रियमाणो जलसंचयो यस्य तत्तथा ततः कर्मधारयः, पुनः किं०१ महंत महत्, पुनः किं०? जलंतमिव ज्वलदिव देदीप्यमान इव कमलति कमलानि सूर्यविकाशीनि अंबुजानि कुवलयत्ति
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy