________________
तृतीयः
॥७४॥
॥३
॥
कल्पसूत्र- नयनयोहि आनंद एव भूषणं, यथा पद्मस्य विकाशः, पुनः किं०? पभासमाणं प्रभासमानं दीप्यमावं, सुबोधि० प्रभया वा असमानं निरूपम् , पुनः किं० १ सवओ चेव सर्वतः सर्वदिशं निश्चयेन दीवयंतं |
क्षण: दीपयंतं, पुनः किं०? सोमलच्छीनिभेलणं सौम्या प्रशस्ता या लक्ष्मीस्तस्याः 'निभेलणंति' गृहं, अयं । Pदेश्यः शब्दः, पुनः किं० ? सबपावपरिवजिअं सर्वैः पापैः अमंगलैः परिवर्जितं रहितं अत एव शुभं
पभासमाणं सवओचेव दीवयंतं सोमलच्छीनिभेलणं सवपावपरिवजिअं सुभं भासुरं सिरिवरं सबोउअसुरभिकुसुमआसत्तमल्लदामं
पिच्छा सा रययपुण्णकलसं॥९॥४१॥ भासुरं दीप्यमानं सिरिवरं श्रिया शोभया प्रधानं, पुनः किं० ? सबोउअसुरभिकुसुमत्ति सर्वर्नुजामां सर्वऋतुजातानां सुरभिकसमानां सुगंधिपुष्याणां संबंधीनि आसत्तत्ति आसक्तानि कंठे स्थापितानि | मल्लदामत्ति माल्यदामानि यस्मिन् कलशे स तथा तं, अग्रेतनानि पदानि खोजितानि ॥ ९॥ ११ ॥
SAIGUSAKARUSSAIRAUSAHA
ASSASASIRA
॥७४॥