SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ तृतीयः ॥७४॥ ॥३ ॥ कल्पसूत्र- नयनयोहि आनंद एव भूषणं, यथा पद्मस्य विकाशः, पुनः किं०? पभासमाणं प्रभासमानं दीप्यमावं, सुबोधि० प्रभया वा असमानं निरूपम् , पुनः किं० १ सवओ चेव सर्वतः सर्वदिशं निश्चयेन दीवयंतं | क्षण: दीपयंतं, पुनः किं०? सोमलच्छीनिभेलणं सौम्या प्रशस्ता या लक्ष्मीस्तस्याः 'निभेलणंति' गृहं, अयं । Pदेश्यः शब्दः, पुनः किं० ? सबपावपरिवजिअं सर्वैः पापैः अमंगलैः परिवर्जितं रहितं अत एव शुभं पभासमाणं सवओचेव दीवयंतं सोमलच्छीनिभेलणं सवपावपरिवजिअं सुभं भासुरं सिरिवरं सबोउअसुरभिकुसुमआसत्तमल्लदामं पिच्छा सा रययपुण्णकलसं॥९॥४१॥ भासुरं दीप्यमानं सिरिवरं श्रिया शोभया प्रधानं, पुनः किं० ? सबोउअसुरभिकुसुमत्ति सर्वर्नुजामां सर्वऋतुजातानां सुरभिकसमानां सुगंधिपुष्याणां संबंधीनि आसत्तत्ति आसक्तानि कंठे स्थापितानि | मल्लदामत्ति माल्यदामानि यस्मिन् कलशे स तथा तं, अग्रेतनानि पदानि खोजितानि ॥ ९॥ ११ ॥ SAIGUSAKARUSSAIRAUSAHA ASSASASIRA ॥७४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy