________________
P
CH
R ISTOPHORARIOS
रणं शोभाकारकं विकासकं इति यावत् , विकसितानि हि तानि अलंकृतानीव विभांति, पुनः हूँ किं.? अंकणं जोइसस्स ज्योतिषस्य ज्योतिश्चक्रस्य अंकनं मेषादिराशिसंक्रमणादिना लक्षणज्ञापकं, पुनः किं० ? अंबरतलपईवं अंबरतले प्रदीपं आकाशतलप्रकाशकं, पुनः किं० १ हिमपडलचि हिमपटलस्य हिमसमूहस्य गलग्गहं गलग्रहं गलहस्तदायकं हिमस्फोटकमित्यर्थः, पुनः किं० ?
अंकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं गहगणोरुणा
यगं रत्तिविणासं उदयत्थमणेसु मुहुत्तं सुहदसणं दुण्णिरिक्खरूवं गहगणोरुणायगं ग्रहगणस्य ग्रहसमूहस्य उरुमहान् नायको यः स तथा तं, पुनः किं० १ रचिविणासं| रात्रिविनाशं रात्रिविनाशकारणं इत्यर्थः, पुनः किं०? उदयत्थमणेसु उदयास्तयोः उदयवेलायां अस्तवेलायां च मुहुत्तं सुहदंसणं मुहूर्त यावत् सुखदर्शनं सुखेन अवलोकनीयं इत्यर्थः दुण्णिरिक्खरूवं
RASACRICA