SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ P CH R ISTOPHORARIOS रणं शोभाकारकं विकासकं इति यावत् , विकसितानि हि तानि अलंकृतानीव विभांति, पुनः हूँ किं.? अंकणं जोइसस्स ज्योतिषस्य ज्योतिश्चक्रस्य अंकनं मेषादिराशिसंक्रमणादिना लक्षणज्ञापकं, पुनः किं० ? अंबरतलपईवं अंबरतले प्रदीपं आकाशतलप्रकाशकं, पुनः किं० १ हिमपडलचि हिमपटलस्य हिमसमूहस्य गलग्गहं गलग्रहं गलहस्तदायकं हिमस्फोटकमित्यर्थः, पुनः किं० ? अंकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं गहगणोरुणा यगं रत्तिविणासं उदयत्थमणेसु मुहुत्तं सुहदसणं दुण्णिरिक्खरूवं गहगणोरुणायगं ग्रहगणस्य ग्रहसमूहस्य उरुमहान् नायको यः स तथा तं, पुनः किं० १ रचिविणासं| रात्रिविनाशं रात्रिविनाशकारणं इत्यर्थः, पुनः किं०? उदयत्थमणेसु उदयास्तयोः उदयवेलायां अस्तवेलायां च मुहुत्तं सुहदंसणं मुहूर्त यावत् सुखदर्शनं सुखेन अवलोकनीयं इत्यर्थः दुण्णिरिक्खरूवं RASACRICA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy