SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र तृतीयः सुबोधि० क्षण: ॥७ ॥ ॥ ३॥ *****BROSHUSUSLARARAS अन्यस्मिन्काले दुर्निरीक्ष्यरूपं सन्मुखं विलोकितुं न शक्यते इत्यर्थः, पुनः किं० ? रत्तिमुद्धंतत्ति रात्रौ । | उद्धताः खेच्छाचारिणः मकारोऽत्र प्राकृतत्वात् एवंविधा ये दुप्पयारत्ति दुष्प्रचाराश्चौरादयोऽन्याय-4 कारिणस्तान् पमद्दणं प्रमर्दयति यस्तं अन्यायकारिप्रचारनिवारकं इत्यर्थः, पुनः किं० ? सीअवेगमहणं है। शीतवेगमथनं आतपेन शीतवेगनिवारणात् पिच्छइ प्रेक्षते इति क्रियापदं प्राग्योजितं, पुनः किंवि रत्तिमुद्धंतदुप्पयारप्पमद्दणं सीअवेगमहणं पिच्छइ मेरुगिरिसययपरिअट्टयं विसालं सूरं रस्सीसहस्सपयलिअदित्तसोहं ॥७॥३९॥ शिष्टं ? मेरुगिरीत्यादि- मेरुगिरेः सततपरिवर्तकं मेलं आश्रित्य प्रदक्षिणया भ्रमंतं इति यावत्, पुनः | किंविशिष्टं ? विसालं विशालं विस्तीर्णं मंडलं सूरं सूर्य इत्यपि योजितं, पुनः किंविशिष्टं ? रस्सीस- हस्सपयलिअत्ति रश्मिसहस्रेण किरणदशशत्या कृत्वा प्रदलिता स्फोटिता दित्तसोहं दीप्तानां चंद्रतारा ७१॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy