________________
कल्पसूत्र
तृतीयः
सुबोधि०
क्षण:
॥७
॥
॥
३॥
*****BROSHUSUSLARARAS
अन्यस्मिन्काले दुर्निरीक्ष्यरूपं सन्मुखं विलोकितुं न शक्यते इत्यर्थः, पुनः किं० ? रत्तिमुद्धंतत्ति रात्रौ । | उद्धताः खेच्छाचारिणः मकारोऽत्र प्राकृतत्वात् एवंविधा ये दुप्पयारत्ति दुष्प्रचाराश्चौरादयोऽन्याय-4 कारिणस्तान् पमद्दणं प्रमर्दयति यस्तं अन्यायकारिप्रचारनिवारकं इत्यर्थः, पुनः किं० ? सीअवेगमहणं है। शीतवेगमथनं आतपेन शीतवेगनिवारणात् पिच्छइ प्रेक्षते इति क्रियापदं प्राग्योजितं, पुनः किंवि
रत्तिमुद्धंतदुप्पयारप्पमद्दणं सीअवेगमहणं पिच्छइ मेरुगिरिसययपरिअट्टयं
विसालं सूरं रस्सीसहस्सपयलिअदित्तसोहं ॥७॥३९॥ शिष्टं ? मेरुगिरीत्यादि- मेरुगिरेः सततपरिवर्तकं मेलं आश्रित्य प्रदक्षिणया भ्रमंतं इति यावत्, पुनः | किंविशिष्टं ? विसालं विशालं विस्तीर्णं मंडलं सूरं सूर्य इत्यपि योजितं, पुनः किंविशिष्टं ? रस्सीस- हस्सपयलिअत्ति रश्मिसहस्रेण किरणदशशत्या कृत्वा प्रदलिता स्फोटिता दित्तसोहं दीप्तानां चंद्रतारा
७१॥