________________
कल्पसूत्रसुबोधि०
SSES
॥७०/
तओपुणो ततः पुनः चंद्रदर्शनानन्तरं सप्तमे स्वप्ने सूर्य पश्यति, अथ किंविशिष्टं सूर्य ? तमपडल-14 तृतीयः परिप्फुडं तमःपटलं अंधकारसमूहः तस्य परिस्फोटकं नाशकं इत्यर्थः चेवत्ति निश्चये, पुनः किं० क्षणः |तेअसा पज्जलंतरूवं तेजसैव प्रज्वलत् जाज्वल्यमानं रूपं यस्य स तथा तं, स्वभावतस्तु सूर्यबिंबव-1 तिनो बादरपृथ्वीकायिकाः शीतला एव किंत्वातपनामकर्मोदयात्तेजसैव एते जनं व्याकुलीकुर्वतीति
तओ पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरूवं रतासो
गपगासकिंसुअसुअमुहगुंजद्दरागसरिसं कमलवणालंकरणं ज्ञेयं, पुनः किं० १ रत्तासोगत्ति रक्ताऽशोकोऽशोकवृक्षविशेषः पगासकिंसुअत्ति प्रकाशकिंशुकः पुष्पितपलाशः सुअमुहगुंजद्धत्ति शुकमुखं गुंजार्द्धं च प्रसिद्धं रागत्ति एतेषां वस्तूनां यो रागो रक्तत्वं तेन || सरिसं सदृशं पूर्वोक्तवस्तुवत् रक्तवर्ण इत्यर्थः, पुनः किं० ? कमलवणालंकरणं कमलवनानां अलंक
॥७
॥