________________
SOSASSASSASSICS
तं, पुनः किंविशिष्टं ? गगणमंडलत्ति गगनमंडलस्य आकाशतलस्य विसालत्ति विशालं विस्तीर्ण हूँ सोमत्ति सौम्यं सुंदराकारं चंकम्ममाणत्ति चंक्रम्यमाणं चलनखभावं एवंविधं तिलयं तिलकं तिल
कमिव शोभाकरत्वात्, पुनः किंविशिष्टं ? रोहिणीमणत्ति रोहिण्याश्चंद्रवल्लभाया मनश्चित्तं तस्य हिअयत्ति हितदो हितकारी एकपाक्षिकप्रेमनिरासार्थं हितद इति विशेषणं ईदृशः वल्लहं वल्लभो
विसालसोमचंकम्ममाणतिलयं रोहिणिमणहिअयवल्लहं
देवी पुण्णचंदं समुल्लसंतं ॥६॥३८॥ यस्तं, इदं कविसमयापेक्षया, अन्यथा रोहिणी किल नक्षत्र, चंद्रनक्षत्रयोश्च खामिसेवकभाव एव सिद्धांतप्रसिद्धो नतु स्त्रीभर्तृभावः, देवी देवी त्रिशला पुण्णचंदं पूर्णचंद्रं समुल्लसंतं ज्योत्स्नया शोभमानम् ॥ ६॥ ३८॥..
३८॥
.
.