________________
'पक्षौ शुक्लकृष्णपक्षौ तयोः अंतत्ति अंतर्मध्ये पूर्णिमायां इत्यर्थः, तत्र रायति राजंत्यः शोभमानाः लेखाः कला यस्य स तथा तं पुनः किंविशिष्टं ? कुमुअवणविबोहगं कुमुदवनानां चंद्रविकाशिकमलवनानां विबोधकं विकाशकं, यतः - “ दिनकरतापव्याप प्रपन्नमूर्च्छानि कुमुदगहनानि । उत्तस्थुरमृतदीधिति-कांतिसुधासेकतस्त्वरितम् । १ । ” पुनः किंविशिष्टं ? निसासोहगं निशाशोभकं, पुनः किंवि
कुमुअवणविबोहगं निसासोहगं सुपरिमदृदप्पणतलोवमं हंसपडुवण्णं जोइसमुहमंडगं तमरिपुं मयणसरापूर
| शिष्टं ? सुपरिमट्टेत्यादि - सुपरिमृष्टं सम्यक्प्रकारेण रक्षादिना उज्वलितं यद् दर्पणतलं तेन उपमा यस्य स तथा तं पुनः किंविशिष्टं ? हंसपडुवण्णं हंसवत् पटुवर्ण उज्वलवर्णं इत्यर्थः पुनः किंविशिष्टं ? जोइसमुहमंडगं ज्योतिषां मुखमंडर्क, पुनः किं० ? तमरिपुं अंधकारवैरिणं, पुनः किं० ? मयणसरापूर