SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 'पक्षौ शुक्लकृष्णपक्षौ तयोः अंतत्ति अंतर्मध्ये पूर्णिमायां इत्यर्थः, तत्र रायति राजंत्यः शोभमानाः लेखाः कला यस्य स तथा तं पुनः किंविशिष्टं ? कुमुअवणविबोहगं कुमुदवनानां चंद्रविकाशिकमलवनानां विबोधकं विकाशकं, यतः - “ दिनकरतापव्याप प्रपन्नमूर्च्छानि कुमुदगहनानि । उत्तस्थुरमृतदीधिति-कांतिसुधासेकतस्त्वरितम् । १ । ” पुनः किंविशिष्टं ? निसासोहगं निशाशोभकं, पुनः किंवि कुमुअवणविबोहगं निसासोहगं सुपरिमदृदप्पणतलोवमं हंसपडुवण्णं जोइसमुहमंडगं तमरिपुं मयणसरापूर | शिष्टं ? सुपरिमट्टेत्यादि - सुपरिमृष्टं सम्यक्प्रकारेण रक्षादिना उज्वलितं यद् दर्पणतलं तेन उपमा यस्य स तथा तं पुनः किंविशिष्टं ? हंसपडुवण्णं हंसवत् पटुवर्ण उज्वलवर्णं इत्यर्थः पुनः किंविशिष्टं ? जोइसमुहमंडगं ज्योतिषां मुखमंडर्क, पुनः किं० ? तमरिपुं अंधकारवैरिणं, पुनः किं० ? मयणसरापूर
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy