SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र- ततः पुनः सा त्रिशला देवी षष्ठे खमे शशिनं पश्यति, कीदृशं ? गोखीरत्ति गोक्षीरं धेनुदुग्धं, तृतीयः सुबोधि० फेनं प्रसिद्धं, दकरजांसि जलकणाः, रययकलसत्ति रजतकलशो रूप्यघटस्तद्वत् पांडुरं उज्ज्वलं, पुनः क्षणः ॥६॥ किं० ? सुभं शुभं सौम्यं, पुनः किं० ? हिअयनयणकंतं अत्र लोकानां इति शेषः, ततश्च लोकानां | हृदयनयनयोः कांतं वल्लभं, पुनः किं० ? पडिपुण्णं प्रतिपूर्ण पूर्णिमासत्कं, पुनः किं० ? तिमिरनि ससिं च गोखीरफेणदगरयरययकलसपंडुरं सुभं हिअयनयणकंतं पडिपुण्णं तिमिरनिकरघणगुहिरवितिमिरकर पमाणपक्खंतरायलेहं करेत्यादि-तिमिराणां अंधकाराणां निकरण समूहेन घणत्ति घना निबिडा गंभीरा ये वनगहरादय-11 स्तेषां वितिमिरकर अंधकाराभावकरं वनगहरस्थितांधकारनाशकं इत्यर्थः, यदुक्तं-" विरम तिमिर ! 8 साहसादमुष्मा-द्यदि रविरस्तमितः स्वतस्ततः किम् ?। कलयसि न पुरोमहोमहोर्मि-स्फुटतरकैरवितांत* रिक्षमिंदु ॥ १ ॥” पुनः किंविशिष्टं ? पमाणपक्खंतरायलेहं प्रमाणपक्षौ वर्षमासाधिप्रमाणकारिणौ PRISAIRACASSANAISASSAI ROSIRROOSACHARIA ॥६८॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy