________________
कल्पसूत्र
मनो
URSUSSESSORS
हितः अद्वितीय इति यावत् मनोहरश्च चित्ताल्हादक एवंविधेन गंधेन दसदिसाओवि दशापि दिशाः वासयंतं वासयत् सुरभीकुर्वत्, पुनः किं० ? सबोउअसुरभिकुसुममल्लधवलत्ति सर्व कं यत्सुरभि सुगंधपुष्पमाल्यं तेन धवलं, अयमर्थः षण्णामपि ऋतूनां संबंधिन्यः पुष्पमालास्तत्र दामनि वर्त्तते ।
लिअबउलतिलयवासंतिअपउमुप्पलपाडलकुंदाइमुत्तसहकारसुरभिगंधिं अणुवममणोहरेण गंधेण दसदिसाओवि वासयंतं सबोउअसुरभिकुसुमम
ल्लधवलविलसंतकंतबहुवण्णभत्तिचित्तं छप्पयमहुअरिभमरगणगुमगुमायंइति, तथा विलसंतत्ति विलसंतो दीप्यमाना अत एव कंतत्ति कांता मनोहरा ये बहुवण्णत्ति बहवो वर्णा रक्तपीतादयस्तेषां भत्तत्ति रचना तया चित्तं चित्रं आश्चर्यकारि, अथवा चित्रयुक्तं इव, ततश्च । विशेषणद्वयस्य कर्मधारयः कर्त्तव्यः, अनेन च विशेषणेन तत्र पुष्पदामनि भूयान् धवल एव वर्णो |
॥६७॥