SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥ अथ तृतीयः क्षणः॥ सतः पुनर्नभस्तलादवपतत् दाम पुष्पमाल्यं त्रिशला पंचमे स्वप्ने पश्यति इति योजना, अथ किं-81 है विशिष्टं पुष्पदाम ? सरसत्ति सरसानि सद्यस्कानि कुसुमत्ति कुसुमानि पुष्पाणि येषु एवंविधानि यानि | + मंदारदामत्ति मंदारदामानि कल्पवृक्षमाल्यानि तैः रमणिज्जभूअं रमणीयभूतं अतिमनोहरमित्यर्थः, तओ पुणो सरसकुसुममंदारदामरमणिजभूअं चंपगासोगपुन्नागनागपि अंगुसिरिसमुग्गरमल्लिआजाईजूहिअंकोल्लकोजकोरिंटेपत्तदमणयनवमा६पुनः किंवि० ? चंपगेत्यादि चंपकादयो वृक्षविशेषा लोकप्रसिद्धाः, अथ एतेषां चंपकाशोकादीनां सह-131 कारांतानां कुसुमानां सुरभिः सुगंधो यत्र तत्तथा, पुनः किं०? अणुवमेत्यादि, अनुपमो य उपमानर
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy