________________
॥ अथ तृतीयः क्षणः॥
सतः पुनर्नभस्तलादवपतत् दाम पुष्पमाल्यं त्रिशला पंचमे स्वप्ने पश्यति इति योजना, अथ किं-81 है विशिष्टं पुष्पदाम ? सरसत्ति सरसानि सद्यस्कानि कुसुमत्ति कुसुमानि पुष्पाणि येषु एवंविधानि यानि | + मंदारदामत्ति मंदारदामानि कल्पवृक्षमाल्यानि तैः रमणिज्जभूअं रमणीयभूतं अतिमनोहरमित्यर्थः,
तओ पुणो सरसकुसुममंदारदामरमणिजभूअं चंपगासोगपुन्नागनागपि
अंगुसिरिसमुग्गरमल्लिआजाईजूहिअंकोल्लकोजकोरिंटेपत्तदमणयनवमा६पुनः किंवि० ? चंपगेत्यादि चंपकादयो वृक्षविशेषा लोकप्रसिद्धाः, अथ एतेषां चंपकाशोकादीनां सह-131
कारांतानां कुसुमानां सुरभिः सुगंधो यत्र तत्तथा, पुनः किं०? अणुवमेत्यादि, अनुपमो य उपमानर