SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० क्षणः ॥६४॥ ॥२ ॥ अंसयोः स्कंधयोः उपसक्तं लग्नं यत् कुंडलजुअलत्ति कुंडलयोर्युगलं तस्य उल्लसंतत्ति उल्लसंती सोभंतत्ति द्वितीयः शोभमाना अत एव सत्ति सती समीचीना पभत्ति प्रभा कांतिर्यस्मिन् एवंविधेन शोभागुणसमुदयेन, पुनः कीदृशेन शोभागुणसमुदयेन? आणणकुडुंबिएणंआननस्य मुखस्य कौटुंबिकेनेव यथा राजा कौटुंबिकैः । सेवकैः शोभते एवं श्रीदेव्याआननं तेन शोभागुणसमुदयेनेति। अत्र ‘उल्लसंतत्ति' सोभंतेत्यादीनि प्रभा सोभंतसप्पभेणं सोभागुणसमुदएणं आणणकुडंबिएणं कमलामलविशेषणानि, 'अंसोवसत्तेति' च कुंडलयुगलविशेषणं, ननु तर्हि प्रभाविशेषणयोर्मध्ये कुंडलयुगलविशेषणं कथं न्यस्तं, तथा अंसोवसत्तेत्यस्य कुंडलयुगलात्परनिपातश्च कथं? अंसोवसत्त कुंडलजुयलुल्लसंत'इति । पाठः कथं न कृतः? इतिचेदुच्यते,प्राकृतत्वात् अन्यविशेषणमध्येपि अन्यविशेषणावतारो विशेषणस्य पर ॥६॥ निपातश्च भवति एवं सर्वत्र विशेषणपरनिपाते हेतुर्जेयः” पुनः किंविशिष्टां श्रीदेवतां? कमलामलेत्यादि
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy