________________
कल्पमूत्र
SURES
सुबोधि०
क्षणः
॥६
॥
कणगत्ति कनकं पीतवर्णं सुवर्णं विमलमहातवणिजत्ति विमलं निर्मलं महत् महाजातीयं एवंविधं ।
द्वितीयः तपनीयं रक्तवर्णं सुवर्णं एतत्संबंधीनि यानि आभरणत्ति आभरणानि अंगपरिधेयानि ग्रैवेयककंकणा-18 दादीनि भूसणत्ति भूषणानि उपांगपरिधेयानि मुद्रिकादीनि तैः विराइअत्ति विराजितानि अंगुवंगत्ति || ॥ २॥ अंगानि शिरःप्रभृतीनि, उपांगानि अंगुल्यादीनि यस्याः सा तथा तां, कोऽर्थः ? आभरणैः श्रीदेव्या है
कणगरयणविमलमहातवणिज्जाभरणभूसणविराइअमंगुवंगिं
हारविरायंतकुंदमालपरिणद्धजलजलिंतथणजुअलविमलकलसं । अंगानि भूषितानि संति भूषणैश्च उपांगानीति, पुनः किं० ? हारविरायंतत्ति हारेण मौक्तिकादिमालया। |विराजत् शोभमानं कुंदमालपरिणद्धत्ति कुंदादिपुष्पमालया परिणद्धं व्याप्तं जलजलिंतत्ति जाज्वल्य-
।६३॥ |मानं देदीप्यमानं एवंविधं यत् थणजुअलत्ति स्तनयुगलं तदेव सदृशाकारतया विमलौ कलशौ यस्याः सा तथा तां, अनेन च अभेदरूपकालंकारेण कनककलशवत् पीनौ कठिनौ वृत्तौ च श्रीदेव्याः स्तनौ