________________
KARARAAG
समाऽविषमा संहिअत्ति संहिता निरंतरा तणुअत्ति तनुका सूक्ष्मा आइज्जत्ति आदेया सुभगा लडहत्ति लटभा विलासमनोहरा सुकुमालमउअत्ति सुकुमालेभ्यः शिरीषपुष्पादिवस्तुभ्योपि मृदुका तत एव । रमणिज्जत्ति रमणीया रोमराइं रोमराजिर्यस्याः सा तथा तां, पुनः किं० ? णाभिमंडलेत्यादि-नाभिमंडलेन सुंदरं विशालं विस्तीर्णं पसत्थत्ति प्रशस्तं लक्षणोपेतं एवंविधं जघणं जघनं अग्रेतनः कट्य-12
संहिअतणुअआइज्जलडहसुकुमालमउअरमणिज्जरोमराइं णाभिमंडलसुं
दरविसालपसत्थजघणं करयलमाइज्जपसत्थतिवलिअमझं णाणामणिधोभागो यस्याः सा तथा तां, पुनः किंवि० ? करयलमाइजत्ति करतलमेयो मुष्टिग्राह्य इत्यर्थः पसत्थतिवलिअमज्झं प्रशस्ता त्रिवलिस्तिस्रो वल्यो लेखा यत्रैवंविधो मध्यभाग उदरलक्षणो यस्याः सा तथा । ता, पुनः किं०.? णाणामणिरयणेत्यादि-नानाजातीया मणयश्चंद्रकांतप्रभृतयो रत्नानि वैडूर्यप्रभृतीनि ।