________________
कल्पसूत्र
सुबोधि०
॥६२॥
तेन शोभिते वट्टाणुपुवजंघं वृत्तानुपूर्वे कोऽर्थः ? पूर्वं बहुस्थूले ततः स्तोकं २ स्थूले करिकरवत् ईदृशे जंघे यस्याः सा तथा तां पुनः किं० ? णिगूढजाणुं गुप्तजानुं, पुनः किं० ? गयवरत्ति गजवरो गजेंद्रस्तस्य करः शुंडा तत्सदृशे पीवरे पुष्टे ऊरू यस्याः सा तथा तां, पुनः किंवि० ? चामीकररइयत्ति सुवर्णरचिता सुवर्णमयी इत्यर्थः एवंविधा या मेहलत्ति मेखला तया युक्तं अत एव कंतं मनोहरं वाणुपुवजंघं णिगूढजाणुं गयवरकरसरिसपीवरोरुं चामीकररइयमेहलाजुत्तकंतवित्थिण्णसोणिचक्कं
जच्चंजणभमरजलयपयरउज्जुयसम
वित्थिण्णत्ति विस्तीर्णं श्रोणिचक्रं कटीतटं यस्याः सा तथा तां, पुनः किं० ? जच्चंजणेत्यादि - जात्यांजनं मर्दितं अंजनं भमरजलयपयरत्ति भ्रमराणां प्रसिद्धानां जलदानां च मेघानां यः प्रकरः समूहस्तत्समानवर्णतया जात्यांजनभ्रमरजलदप्रकर इव उजुअत्ति ऋजुका प्रध्वरां अतएव समत्ति
द्वितीयः
क्षणः
॥ २ ॥
॥६२॥