SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ SACROGRAMSALAA5%AE सरिसोवमाणत्ति सदृशं युक्तं उपमानं ययोः एवंविधौ चरणौ यस्याः सा तथा तां, पुनः किं० ? अच-18 प्रणयेत्यादि-अत्युन्नतं तथा पीनं पुष्टं यत् अंगुष्टादि अंगं तत्र स्थिताः रइयत्ति रंजिता इव, अयमर्थः, श्रीदेव्याः स्वयमेव नखास्तथारक्ताः संति यथा उत्प्रेक्ष्यते लाक्षादिना रंजिता इव मंसलउण्णयत्ति है मांसलाः पुष्टाः उन्नताः मध्योन्नताः तणुत्ति तनवः सूक्ष्मा नतु स्थूलाः तंबत्ति ताम्रा अरुणाः णिद्धत्ति है सरिसोवमाणचलणं अच्चुण्णयपीणरइयमंसलउण्णयतणुतंवणि दणहं कमलपलाससुकुमालकरचरणकोमलवरंगुलिं कुरुविंदावत्तस्निग्धा अरूक्षा नखा यस्याः सा तथा तां, पुनः किं०? कमलपलासत्ति कमलस्य पलाशानि पत्राणि तद्वत् । सुकुमालौ करचरणौ यस्याः सा, तथा कोमलवरंगुलिं कोमला अत एव वराः श्रेष्ठाः अंगुलयो यस्याः । सा, ततो विशेषणसमासः, पुनः किं० ? कुरुविंदावत्तत्ति कुरुविंदावर्त्तमावर्तविशेष आभरणविशेषो वा
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy