SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र सुबोधि० क्षण: ॥६॥ गुरुस्थानीयाभ्यंतरपर्षदेवानां अष्टसहस्रकमलानि । दक्षिणदिशि मित्रस्थानीयमध्यमपर्षदेवानां दश- द्वितीयः सहस्रकमलानि । नैर्ऋत्यां किंकरस्थानीयबाह्यपर्षदेवानां द्वादशसहस्रकमलानि । पश्चिमायां च हस्ति | (१) तुरंगम (२) रथ (३) पदाति ( ४ ) महिष (५) गंधर्व ( ६ ) नाट्य (७) रूपसप्तक-13 टकनायकानां सप्त कमलानि, इति द्वितीयं वलयं । ततस्तृतीये वलये तावतां अंगरक्षकदेवानां | षोडशसहस्रकमलानि, इति तृतीयं वलयं । अथ चतुर्थवलये अभ्यंतराभियोगिकदेवानां द्वात्रिंशल्लक्षक पसत्थरूवं सुपइट्ठिअकणगकुम्ममलानि । पंचमे वलये मध्यमाभियोगिकदेवानां चत्वारिंशल्लक्षकमलानि। षष्ठे वलये बाह्याभियोगिक-| देवानां अष्टचत्वारिंशल्लक्षकमलानि । सर्वसंख्यया च मूलकमलेन सह एका कोटिर्विंशतिर्लक्षाः पंचाशत्सहस्राः शतमेकं विंशतिश्च ( १२०५०१२०) कमलानामिति” । अथ एवंविधं यत्कमललक्षणं स्थानं तत्र स्थितां, पुनः किंविशिष्टां ? पसत्थरूवं प्रशस्तरूपां मनोरमरूपां इत्यर्थः, पुनः ॥१॥ किंविशिष्टां? सुपइडिअत्ति सुप्रतिष्ठितौ सम्यकूतया स्थापितौ यौ कणगकुम्मत्ति कनकमयकच्छपौ तयोः SAAAANANASSSHPIRATE*
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy