SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र. उपोद्धातः सुबोधि० ॥६॥ ॥ अहम् ॥ विद्वन्मान्याः! हर्षास्पदमेतन्निखिलजनामानमानवतां भवता यत्सम्प्रति श्रीआत्मानन्दग्रन्थरत्नमालाया इदमेकत्रिंशं रत्नं कल्पाभिधानमतिप्रनं सूत्ररत्नं समलङ्कृत्य सुबोधिकाभिधया वृत्त्या प्रकाश्यमानमालोक्यते जैनसंस्कृतसाहित्यसुधारससरसाखादनतत्परैस्तत्र भवद्भिर्विपश्चिद्भिः । यद्यपि जातमस्मात्पुरापिं प्रकाशनद्वयमस्य, परं न तत्ताहशानन्दाय कल्पते श्रमणानां श्रावकाणाञ्चोत्पत्स्यते यादृश एतेनेति नावितथम् । अतोऽस्य प्रकाशनेऽर्थव्ययायोपदेशं संशोधनेऽसीमपरिश्रमञ्च विधाय न्यायाम्भोनिधिजैनाचार्यश्रीमद्विजयानन्दसूरिशिष्यप्रशिष्यैः पण्डितप्रकाण्डैमुनिवलभविजयैरनुगृहीतोयमाहतसमाज इति नातिरिक्तं वचः। | तथा चैवं विधे शुभोदयकरे ज्ञानरत्नाकरेऽर्थदानसाहाय्येन ज्ञानवृद्धिं विदधतां अणहिल्लपाटक (पाटण) नगरवास्तव्यानांचुनीलाल सांकलचंद-इति नामधेयानां श्रेष्ठिवर्याणां वदान्यतापि सततमभिनन्दनीया, अनुकरणीया चान्यैरपि धनिकैरिति सततं प्रार्थयते- . भावनगरस्था-"श्रीजैन-आत्मानंद-सभा" गुर्जरदेशीयसंवत् १९७१ ज्येष्ठ शुक्लपूर्णिमा-रविवार. तारीख २७ जून १९१५.
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy