________________
कल्पसूत्र
सुबोधि०
क्षणः
॥६०॥
॥
३
॥
HASSSSSCREENSHRSHASHA
प्रायोजिता, पुनः किं०? गाढतिक्खग्गणहं गाढं अत्यंत तीक्ष्णानि अग्राणि येषां एवंविधा मखा यस्य द्वितीय: स तथा तं, सीह केसरिणं इत्यपि योजितं, पुनः किं० ? वयणसिरित्ति वदनस्य श्रीः शोभा तदर्थ पल्लवपत्तत्ति पल्लववत् प्रसारिता चारुत्ति मनोहरा जिह्वा येन स तथा तम् ॥ ३ ॥ ३५॥ ॥ तओ पुणो ततः पुनः सिंहदर्शनानंतरं पुण्णचंदवयणा पूर्णचंद्रवदना त्रिशला पद्मद्रहकमलवासि
गाढतिक्खग्गणहं सीहं वयणसिरीपल्लवपत्तचारुजीहं॥३॥३५॥
तओ पुणो पुण्णचंदवयणा उच्चागयट्ठाणलट्ठसंठिअं. पानी भगवतीं श्रियं श्रीदेवतां हिमवत्शैलशिखरे दिग्गजेंद्रोरुपीवरकराभिषिच्यमानां पश्यतीति योज
ना, अथ किंविशिष्टां तां? उच्चागयहाणलहसंठिअत्ति उच्चो योऽगः पर्वतो हिमवान् तत्र जातं उच्चागजं एवंविधं 'ल,' प्रधानं यत् 'ठाणं' स्थानं कमललक्षणं तत्र संस्थितां। तच्चैवं । " एकशत (१००) यो-16 जनोचो, द्वादशकलाधिकद्विपंचाशयोजनोत्तरयोजनसहस्र (. १०५२ क १२) पृथुलः वर्णमयो हिम