________________
विसयत्ति विशदानि धवलानि सुहुमत्ति सूक्ष्माणि लक्खणपसत्थत्ति प्रशस्तलक्षणानि वित्थिण्णत्ति विस्तीर्णानि दीर्घाणि केसरत्ति केसराणि स्कंधसंबंधिरोमाणि तेषां आटोप उद्धतत्वं तेन शोभितं, पुनः|| किंवि० ? ऊसिअत्ति उच्छ्रितं उन्नतं सुनिम्मिअत्ति सुनिर्मितं कुंडलीकृतं सुजायत्ति सुजातं सशोभ यथास्यात्तथा अफोडिअंति आस्फोटितं लंगूलंति लांगूलं पुच्छं येन स तथा तं, तेन पूर्व ।
विमलखंधं मिउविसयसुहूमलक्खणपसत्थवित्थिण्णकेसराडोवसोहिअं ऊसिअसुनिम्मिअसुजायअप्फोडिअलंगूलं सोमं सोमागारं
लीलायंतं नहयलाओ उवयमाणं नियगवयणमइवयंतं पिच्छइ सा लांगूलं आस्फोव्य पश्चात् कुंडलीकृतं इति भावः, पुनः किं ? सोमं सौम्यं मनसा अक्रूरं सोमागारं है सौम्याकारं सुंदराकृति इत्यर्थः, पुनः किं०? लीलायंतं सविलासगति, पुनः किं० ? नहयलाओउवयमाणं आकाशादुत्तरतं, ततश्च निजकवदनमनुप्रविशंतं पिच्छइ प्रेक्षते सा त्रिशला इति पदचतुष्टयी