SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र द्वितीय: सुबोधि० क्षण: ॥५९॥ ॥२॥ यस्य स तथा तं, पुनः किंवि० ? रत्तुप्पलेत्यादि-रक्तोत्पलं रक्तकमलं तस्य यत्पत्रं तद्वत् मउयत्ति मृदु सुकुमालं ताल, तथा निल्लालिअत्ति निर्लालिता लपलपायमाना अग्गत्ति अग्र्या प्रधाना जीहत्ति जिह्वा यस्य, कोऽर्थः ? उक्तस्वरूपं तालु उक्तस्वरूपा जिह्वा च विद्यते यस्य तं, पु० किं० ? मूसागयत्ति मूषा मृन्मयभाजनं, यत्र सुवर्णकारेण सुवर्ण प्रक्षिप्य गाल्यते, तस्यां गयत्ति स्थितं ताविअत्ति तापितं रत्तुप्पलपत्तमउयसुकुमालतालु निल्लालिअग्गजीहं मूसागयतावियपवरक णगआवत्तायंतवट्टतडिअविमलसरिसनयणं विसालपीवरवरोरु पडिपुण्णआवत्तायंतत्ति आवर्तायमानं प्रदक्षिणं भ्रमत् एवंविधं यत् पवरकणगत्ति प्रवरकनकं तद्वत् वृत्ते, तडिअविमलत्ति विमला या तडित् विद्युत् तत्सदृशे नयने लोचने यस्य स तथा तं, पुनः किं० ? विसालेत्यादि-विशालौ विस्तीर्णो पीवरौ पुष्टौ वरौ प्रधानौ ऊरू यस्य स तथा तं, पुनः ? पडिपुण्णेत्यादि-181॥१९॥ प्रतिपूर्णोऽन्यूनः विमलश्च स्कंधो यस्य स तथा तं, पुनः किं०? मिउविसयेत्यादि-मृदूनि सुकुमाराणि
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy