________________
रमणिजपिच्छणिजं रमणीयं मनोहरं अत एव प्रेक्षणीयं द्रष्टुं योग्यं, पुनः किं० ? थिरेत्यादि-स्थिरी दृढौ अत एव लष्टौ प्रधानौ पउत्ति प्रकोष्ठौ कलाचिके ‘पउंचा' इति लोकप्रसिद्धौ हस्तावयवौ | यस्य स तथा तं, पुनः किं० ? वदृत्ति वृत्ताः वर्तुलाः पीवरत्ति पीवराः पुष्टाः सुसिलिटुत्ति सुश्लिष्टा है। अन्योन्यं अंतररहिताः अत एव विसिटुत्ति विशिष्टाः प्रधानाः तिक्खत्ति तीक्ष्णा एवंविधा याः दाढा है
(०२००) रमणिजपिच्छणिज्जथिरलट्ठपउटुं वट्टपीवरसुसिलिट्टविसिद्ध
तिक्खदाढाविडंबिअमुहं परिकम्मिअजच्चकमलकोमलपमाणसोभंतल?उटुं दंष्ट्रास्ताभिः विडंबिअमुहं विडंवितं कोऽर्थः अलंकृतं मुखं यस्य स तथा तं, पुनः किं० ? परिकम्मिएत्यादि-परिकर्मिताविव परिकर्मितौ जच्चकमलकोमलत्ति जात्यं उत्तमजातिसंभवं यत्कमलं तद्वत्कोमलौ, तथा पमाणसोभंतत्ति यथोक्तमानेन शोभमानौ लट्ठत्ति लष्ठौ प्रधानौ एवंविधौ उट्ठत्ति ओष्ठौ ।