________________
द्वितीय:
कल्पमूत्रसुबोधि०
प्रमाणा अत एव सोहंतत्ति शोभमानाः सुद्धत्ति शुद्धाः श्वेता निर्दोषा वा दंता यस्य स तथा तं, पुनः किं०? अमियगुणेत्यादि-अमिता गुणा येभ्य एवंविधानि यानि मंगलानि तेषां मुखं द्वारं आगममकारणमित्यर्थः ॥२॥ ३४ ॥ ॥ ॥ ॥
क्षण:
॥५८॥
२॥
समाणसोहंतसुद्धदतं वसहं अमिअगुणमंगलमुहं ॥२॥३४॥ ॥ तओ पुणो हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरतरं
AUROROSANASSAG
सओपुणो ततः पुनर्वृषभदर्शनानंतरं मभस्तलादवतरंतं तदनु च निजकं वदनं अइवयंत अतिपतंतं प्रविशतं सा त्रिशला सिंह पश्यति, अथ किंविशिष्टं सिंह ? हारनिकरेत्यादि-हारनिकरक्षी-100५८॥ रसागरशशांककिरणदकरजोरजतमहाशैलाः पूर्व व्यारव्यातास्तवरपांडुरै उज्वलं, पुनः किंवि० 13
64K