SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ द्वितीय: कल्पमूत्रसुबोधि० प्रमाणा अत एव सोहंतत्ति शोभमानाः सुद्धत्ति शुद्धाः श्वेता निर्दोषा वा दंता यस्य स तथा तं, पुनः किं०? अमियगुणेत्यादि-अमिता गुणा येभ्य एवंविधानि यानि मंगलानि तेषां मुखं द्वारं आगममकारणमित्यर्थः ॥२॥ ३४ ॥ ॥ ॥ ॥ क्षण: ॥५८॥ २॥ समाणसोहंतसुद्धदतं वसहं अमिअगुणमंगलमुहं ॥२॥३४॥ ॥ तओ पुणो हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरतरं AUROROSANASSAG सओपुणो ततः पुनर्वृषभदर्शनानंतरं मभस्तलादवतरंतं तदनु च निजकं वदनं अइवयंत अतिपतंतं प्रविशतं सा त्रिशला सिंह पश्यति, अथ किंविशिष्टं सिंह ? हारनिकरेत्यादि-हारनिकरक्षी-100५८॥ रसागरशशांककिरणदकरजोरजतमहाशैलाः पूर्व व्यारव्यातास्तवरपांडुरै उज्वलं, पुनः किंवि० 13 64K
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy