________________
क्ष्यते, पुनः किं० ? तणुसुद्धेत्यादि-तणुत्ति तनूनि सूक्ष्माणि सुद्धत्ति शुद्धानि निर्मलानि सुकुमालत्ति सुकुमालानि ईदृशानि यानि लोमत्ति रोमाणि तेषां णिद्धत्ति स्निग्धा सस्नेहा नतु रूक्षा छबित्ति कांतिर्यस्य स तथा तं, पु० किं० ? थिरसुबद्धत्ति स्थिरं दृढं अत एव सुबद्धं मंसलत्ति मांसयुक्तं अत है एव उवचिअत्ति पुष्टं लट्टत्ति लष्टं प्रधानं सुविभत्तत्ति सुविभक्तं यथास्थानस्थितसर्वावयवं ईदृशं ।
तणुसुद्धसुकुमाललोमणिदच्छबि थिरसुबद्धमंसलोवचिअलसुविभ
त्तसुंदरंगं पिच्छइ घणवट्टलट्ठउक्किट्ठतुप्पग्गतिक्खसिंगं दंतं सिवं सुंदरं अंगं यस्य स तथा तं, पुनः किंवि० १ घणवढेत्यादि-घने निचिते वृत्ते वर्तुले लहउकिडत्ति । लष्टात्प्रधानादपि उत्कृष्ट अतिप्रधाने इत्यर्थः तुप्पग्गत्ति म्रक्षिताग्रे तिक्खत्ति तीक्ष्णे ईदृशे शृंगे यस्य स तथा तं, पुनः किं० ? दंतं दांतं अक्रूरं सिवं उपद्रवहरं, पुनः किंवि० ? समाणेत्यादि-समानास्तुल्य