SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ क्ष्यते, पुनः किं० ? तणुसुद्धेत्यादि-तणुत्ति तनूनि सूक्ष्माणि सुद्धत्ति शुद्धानि निर्मलानि सुकुमालत्ति सुकुमालानि ईदृशानि यानि लोमत्ति रोमाणि तेषां णिद्धत्ति स्निग्धा सस्नेहा नतु रूक्षा छबित्ति कांतिर्यस्य स तथा तं, पु० किं० ? थिरसुबद्धत्ति स्थिरं दृढं अत एव सुबद्धं मंसलत्ति मांसयुक्तं अत है एव उवचिअत्ति पुष्टं लट्टत्ति लष्टं प्रधानं सुविभत्तत्ति सुविभक्तं यथास्थानस्थितसर्वावयवं ईदृशं । तणुसुद्धसुकुमाललोमणिदच्छबि थिरसुबद्धमंसलोवचिअलसुविभ त्तसुंदरंगं पिच्छइ घणवट्टलट्ठउक्किट्ठतुप्पग्गतिक्खसिंगं दंतं सिवं सुंदरं अंगं यस्य स तथा तं, पुनः किंवि० १ घणवढेत्यादि-घने निचिते वृत्ते वर्तुले लहउकिडत्ति । लष्टात्प्रधानादपि उत्कृष्ट अतिप्रधाने इत्यर्थः तुप्पग्गत्ति म्रक्षिताग्रे तिक्खत्ति तीक्ष्णे ईदृशे शृंगे यस्य स तथा तं, पुनः किं० ? दंतं दांतं अक्रूरं सिवं उपद्रवहरं, पुनः किंवि० ? समाणेत्यादि-समानास्तुल्य
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy