________________
कल्पसूत्र
क्षण:
॥
3
॥
तओपुणो ततः पुनर्गजदर्शनानंतरं वसहं पिच्छइ वृषभं पश्यतीति संबंधः, अथ किंविशिष्टं वृषभं? द्वितीय सुबोधि०
धवलकमलेत्यादि-धवलानां उज्ज्वलानां कमलानां यानि पत्राणि तेषां पयरत्ति प्रकरः समूहस्तस्मात् ।
अइरेगत्ति अतिरेका अधिकतरा रूवप्पभं रूपप्रभा रूपकांतिर्यस्य स तथा तं, पुनः किंवि० ? पहास-1 ॥५७॥ मुदयेत्यादि-प्रभा कांतिस्तस्याः समुदयः समूहस्तस्य उवहारत्ति उपहारा विस्तारणानि तैः सवओ
तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं पहासमुदओवहारेहिं
सवओ चेव दीवयंतं अइसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुहं सर्वतो दशाऽपि दिशः चेव निश्चयेन दीवयंतं दीपयंतं शोभयंतं, पुनः किंवि०? अइसिरिभरत्ति अति
शयितः श्रीभरः शोभासमूहस्तेन कृता या पिल्लणा प्रेरणा,उत्प्रेक्ष्यते, तयैव विसप्पंतत्ति विसर्पत् उल्लसत् । ||अत एव कंतत्ति कांतं दीप्तिमत् तत एव सोहंतत्ति शोभमानं चारुत्ति मनोहरं ककुत् स्कंधो यस्य 8|॥५७॥
तं, अयमर्थः, यद्यपि स्कंध उन्नतत्वात् खयमेव उल्लसति तथापि अतिश्रीभरप्रेरणयैव उल्लसतीत्युत्प्रे-18