SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ SUSMROMASALAMAUSAMS कवोलमूलं कपोलमूलं यस्य स तथा तं, तस्य कपोलमूलं दानवासितमस्ति तद्गधेन भ्रमरा अपि तत्र मिलितास्सन्तीति भावः,पुनः कीदृशं ? देवरायकुंजरवरप्पमाणं देवराजो देवेंद्रस्तस्य कुंजरो हस्ती तद्वद्वरं शास्त्रोक्तं प्रमाणं देहमानं यस्य स तथा तं, पिच्छइ प्रेक्षते इदं क्रियापदं पश्यतीति इभं । इत्यनेन पूर्वं योजितं, पुनः कीदृशं ? सजलघणेत्यादि-सजलो जलपूर्णस्तस्य हि ध्वनिर्गंभीरो भवति | पिच्छइ सजलघणविपुलजलहरगजिअगंभीरचारुघोस इभं सुभं सवलक्षणकयंबिअं वरोरं ॥१॥३३॥ एवंविधो यो घनो निविडो विपुलजलधरो महामेघस्तस्य यद्गर्जितं तद्वद्गंभीरश्चारुर्मनोहरश्च घोषः | शब्दो यस्य स तथा तं, महामेघवत् स गजो गर्जतीति भावः, पुनः कीदृशं ? सुभं शुभं प्रशस्यं, पुनः | कीदृशं ? सवलक्खणकयंबियं सर्वलक्षणानां कदंब समूहस्तजातं यस्य स तथा तं, पुनः कीदृशं ! वरोरुं | वरः प्रधामः उरुर्विशालश्च एवंविधं हस्तिवरं प्रथमे खप्ने त्रिशला पश्यति ॥ १ ॥ ३३ ॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy