SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसबोधि ॥५६॥ वीरमाता च सिंहं ददर्शेति । अथ कीदृशं इभं पश्यति ? चउदंतं चत्वारो दंता यस्य स चतुर्दतस्तं, द्वितीयः कचित् “ तओअचउइंत" इतिपाठस्तत्र ततौजसो महाबलवंतश्चत्वारो दंता यस्येति व्याख्येयं, पुनः क्षण: की०? असिअत्ति उच्छ्रित उत्तुंगस्तथा गलिअविपुलजलहरत्ति गलितो वर्षणादनंतरकालभावी स हि 7 ॥२॥ दुग्धवर्णो भवति एवंविधो यो विपुलजलधरो महामेघस्तथा हारनिकरत्ति पुंजीकृतो मुक्ताहारः खीर-12 जलहर-हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरं समागयमहुअर-सुगंधदाणवासिअकवोलमूलं देवरायकुंजरवरप्पमाणं सागरत्ति दुग्धसमुद्रः ससंककिरणत्ति चंद्रकिरणाः दगरयत्ति जलकणाः रययमहासेलत्ति रजतस्य : रूप्यस्य महाशैलो महान्पर्वतो वैताढ्यस्तद्वत्पांडुरः, ततश्च उच्छ्रितश्चासौ पूर्वोक्तसर्ववस्तुवत्पांडुरश्चेति | कर्मधारयः ततस्तं, पुनः किंविशिष्टं ? समागयत्ति समागता गंधलोभेन मिलिता महुअरति मधुकरा ॥५६॥ भ्रमरा यत्र तादृशं यत् सुगंधत्ति विशिष्टगंधाधिवासितं दाणंति मदवारि तेन वासिअत्ति सुरभीकृत
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy