________________
कल्पसूत्र
द्वितीयः
सुबोधि०
क्षणः
॥५५॥
SAASAASAASAASASHUSHAURAS
तत एव मध्ये नते गंभीरे च, पुनः किंवि० ? गंगापुलिणवालुआउद्दालसालिसए तत्र ' उद्दालत्ति' अवदालेन पादविन्यासे अधोगमनेन गंगातटवालुकासदृशे, अयमर्थः, यथा गंगापुलिनवालुका पादे मुक्तेऽधो ब्रजति तथा अतिकोमलत्वात्स पल्यंकोऽपीति ज्ञेयं, पुनः किंवि० ? उवचिअत्ति परिकर्मितं खोमिअत्ति क्षौमं अतसीमयं दुगुल्लत्ति दुकूलं वस्त्रं तस्य यः पदो युगलापेक्षया एकपट्टः तेन पडिच्छण्णे ,
गंभीरे गंगापुलिणवालुआउद्दालसालिसए उवचिअखोमिअदुगुल्लपट्टपडि
च्छण्णे सुविरइयरयत्ताणे रत्तंसुअसंवुडे सुरम्मे आईणगरूअबूरणवणीयआच्छादिते, पुनः किंवि० ? सुविरइयरयत्ताणे सुष्टु विरचितं रजस्त्राणं अपरिभोगावस्थायां आच्छा-13 दनं यत्र तस्मिन् , पुनः किंवि० ? रत्तंसुअसंवुडे रक्तांशुकेन मशकगृहाभिधानेन रक्तवस्त्रेणाऽऽच्छादिते । तथा सुरम्मे अतिरमणीये, पुनः किं० ? आईणगेत्यादि-आजिनकं परिकर्मितं चर्म, रूतं कर्पासपक्ष्म, 2 बूरो वनस्पतिविशेषः, नवनीतं म्रक्षणं, तूलं अर्कतूलं, एभिस्तुल्यः स्पर्शो यस्य तस्मिन् , पुनः किं० ?
॥५५॥