SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ गंधवान् उद्धृअत्ति उद्भूतः प्रकटीभूतः एवंविधो यो गंधस्तेनाभिरामे, पुनः किंवि०? सुगंधवरगंधियत्ति सुगंधाः सुरभयो ये वरगंधाः प्रधानचूर्णानि तेषां गंधो यत्र तत्तथा तस्मिन् , पुनः किंवि०? गंधवभूिए गंधवर्तिगंधद्रव्यगुटिका तत्सदृशे अतिसुगंधे इत्यर्थः, एतादृशे वासभवने, अथ तंसि तारिसगंसित्ति प्राग्वत् सयणिजंसि शयनीये पल्यंके इत्यर्थः, किंविशिष्टे ? सालिंगणवट्टिए सालिंगनवर्तिके आलिंगन गंधु आभिरामे सुगंधवरगंधिए गंधवट्टिभूए तंसि तारिसगंसि सयणि जंसि सालिंगणवट्टिए उभओ बिब्बोअणे उभओ उण्णए मज्झे णयवर्तिका नाम शरीरप्रमाणं दीर्घ गंडोपधानं तया सहिते, पुनः किंवि० ? उभओ बिब्बोअणे तत्र उभओत्ति' उभयतः शिरोंतपादांतयोः 'बिब्बोअणत्ति' उच्छीर्षके यत्र तत्तथा तस्मिन् , पुनः किंवि०? उभओ उण्णए यत उभयत उच्छीर्षकयुक्ते अत एव उभयत उन्नते, पुनः किंवि० ? मज्झे णयगंभीरे
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy