SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ * क्षण: * ॥ १ ॥ कल्पसूत्र-ल्लिअतले विचित्रो विविधचित्रकलित उल्लोक उपरिभागो यत्र तत्तथा चिल्लिअतले देदीप्यमानं तलं द्वितीयः सुबोधि० अधोभागो यत्र तत्तथा, ततः कर्मधारये विचित्रोल्लोकचिल्लियतले, पुनः किंवि०? मणिरयणपणासि॥५४॥ धयारे मणिरत्नप्रणाशितांधकारे, पुनः किंवि०? बहुसम अत्यंतं समः अविषमः पंचवर्णमणिनिबद्धत्वात् । सुविभत्त सुविभक्तो विविधस्वस्तिकादिरचनामनोहरः एवंविधो भूमिभागो यत्र तत्तथा तस्मिन् , पुनः मणिरयणपणासिअंधयारे बहुसमसुविभत्तभूमिभागे पंचवण्णसरससुरहि मुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतकिंवि०? पंचवण्णेत्यादि, पंचवर्णेन सरसेन सुरभिणा मुक्कत्ति इतस्ततो विक्षितेन ईदृशेन पुष्पपुंजलक्षणेन । | उपचारेण पूजया कलिते, पुनः किंवि० ? कालागुरु कृष्णागुरु प्रसिद्धं पवरकुंदुरुक्क विशिष्टं चीडाभि-81 धानं गंधद्रव्यविशेषः तुरुक्क तुरुष्कं सिल्हकाभिधानं सुगंधद्रव्यं डझंतधूव दह्यमानो धूपो दशांगा-18 १४॥ दिरनेकसुगंधद्रव्यसंयोगसमुद्भूतः एतेषां वस्तूनां संबंधी यो मघमघंतत्ति मघमघायमानोऽतिशयेन । RECE52
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy