SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रतिबुद्धा ॥३१॥ जरयणिचणमित्यादि सिहिंचेति यावत् । तत्र जं रयणिचणं यस्यां रात्रौ भगवान् । कुक्षौ गर्भतया मुक्तस्तस्यां रात्रौ सा त्रिशला क्षत्रियाणी तंसि तस्मिन् तारिसगंसि तादृशे वक्तुं अश-13 क्यस्वरूपे महाभाग्यवतां योग्ये वासघरंसि वासगृहे शयनमंदिरे इत्यर्थः, किंविशिष्टे वासगृहे ? अभि हडे पासित्ताणं पडिबुद्धा तंजहा “गयवसह"गाहा ॥३१॥जं रयणिं चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए तं रयणिं चणं सा तिसला खत्तिआणी तंसि तारिसगंसि वासघरंसि अभि तरओ सचित्तकम्मे बाहिरओ दुमिअघद्वमटे विचित्तउल्लोअचिल्लिअतले तरओ सचित्तकम्मे मध्ये चित्रकर्मरमणीये, पुनः किंविशिष्टे ? बाहिरओ बाह्यभागे दूमिय सुधादिना धवलिते घट्ट कोमलपाषाणादिना घृष्टे अत एव मढे सुकोमले, पुनः किंविशिष्टे ? विचित्तउल्लोअचि
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy