________________
कल्पसूत्र
सुबोधि०
क्षणः
॥५३॥
4%ASNASAKASE
है कृतं यथा भगवता ज्ञातमपि अज्ञातमिवाभूत् ! पीडाभावात् , यथा कश्चिद्वदति त्वया मम पादात्तथा ।
द्वितीयः कंटक उद्धृतो यथा मया ज्ञात एव नेति ! सौख्यातिशये च सत्येवंविधो व्यपदेशः सिद्धांतेऽपि दृश्यते, तथाहि “ तहिं देवा वंतरिया, वरतरुणीगीअवाइयरवेणं । णिच्चं सुहिअपमुइया, गयंपि कालं ण
॥२॥ गुत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिद्धसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए तं रयणिं चणं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे ओराले कल्लाणे
सिवे धण्णे मंगल्ले सस्सिरीए चउद्दस महासुमिणे तिसलाए खत्तिआणीए याणंति ॥१॥” इत्यादि । तथा च "साहरिजमाणे विजाणई” इत्याचारांगोक्तेन विरोधोऽपि न स्यादिति मंतव्यम् ॥ जंरयणिचणमित्यादि-अयमर्थः, यस्यां रात्रौ श्रमणो भगवान्महावीरो देवानंदायाः कुक्षे- ॥५३॥ स्त्रिशलायाः कुक्षौ संहृतस्तस्यां रात्रौ सा देवानंदा पूर्वोक्तान् चतुर्दश स्वप्नान् त्रिशलया हृतान् दृष्ट्वा ।