SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मागमयमान इव क्षणं यः। रात्रिंदिवान्युषितवान् भगवान् व्यशीति, विप्रालये स चरमो जिनराद पुनातु ॥१॥” शेषं स्पष्टम् ॥३०॥ तेणंकालेणं तदा संहरणकाले श्रमणो भगवान्महावीरस्त्रिज्ञानोपगत आसीत् , तथाहि-संहरिष्यमाणो जानाति, संहियमाणो न जानाति, संहतोस्मीति च जानाति । तावरत्तकालसमयंसि हत्थुत्तराहिं णक्खत्तेणं जोगमुवागएणं अवाबाहं अवाबाहेणं कुच्छिसि गम्भत्ताए साहरिए ॥३०॥ तेणं कालेणं तेणं. समएणं समणे भगवं महावीरे तिण्णाणोवगए आविहोत्था, साहरिजिस्सामित्ति जाणइ, साहरिजमाणे णो जाणइ, साहरिएमित्ति जाणइ । रयणिं चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसननु संह्रियमाणो न जानातीति कथं युक्तं ? संहरणस्य असंख्यसामयिकत्वात् , भगवतश्च संहरणकर्तृदेवापेक्षया विशिष्टज्ञानवत्वात् । उच्यते, इदं वाक्यं संहरणस्य कौशल्यज्ञापकं, तथा तेन भगवतः संहरणं । HARECRACK
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy