________________
मागमयमान इव क्षणं यः। रात्रिंदिवान्युषितवान् भगवान् व्यशीति, विप्रालये स चरमो जिनराद पुनातु ॥१॥” शेषं स्पष्टम् ॥३०॥ तेणंकालेणं तदा संहरणकाले श्रमणो भगवान्महावीरस्त्रिज्ञानोपगत आसीत् , तथाहि-संहरिष्यमाणो जानाति, संहियमाणो न जानाति, संहतोस्मीति च जानाति ।
तावरत्तकालसमयंसि हत्थुत्तराहिं णक्खत्तेणं जोगमुवागएणं अवाबाहं अवाबाहेणं कुच्छिसि गम्भत्ताए साहरिए ॥३०॥ तेणं कालेणं तेणं. समएणं समणे भगवं महावीरे तिण्णाणोवगए आविहोत्था, साहरिजिस्सामित्ति जाणइ, साहरिजमाणे णो जाणइ, साहरिएमित्ति जाणइ ।
रयणिं चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसननु संह्रियमाणो न जानातीति कथं युक्तं ? संहरणस्य असंख्यसामयिकत्वात् , भगवतश्च संहरणकर्तृदेवापेक्षया विशिष्टज्ञानवत्वात् । उच्यते, इदं वाक्यं संहरणस्य कौशल्यज्ञापकं, तथा तेन भगवतः संहरणं ।
HARECRACK