SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोध० ॥५२॥ तस्यां बासीइराइदिए द्व्यशीतौ अहोरात्रेषु अतिक्रांतेषु तेसीइमस्स त्र्यशीतितमस्याहोरात्रस्य अंतरावट्टमाणस्स अंतरकाले रात्रिलक्षणे काले वर्त्तमाने हरिणैगमिषिणा देवेन त्रिशलाकुक्षौ भगवान्संहृत इति संबंधः । किंविशिष्टेन तेन ? हिआणुकंपएण हितेन स्वस्य इंद्रस्य च हितकारिणा, तथा तेसीइमस्स राइदियस्स अंतरा वट्टमाणस्स हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिद्वेणं माहणकुंडग्गामाओ णयराओ उसभदत्तस्स माहणस्स को डालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे णयरे णायाणं खत्तियाणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए तिसलाए खत्तिआणीए वासिसगुत्ताए पुवरअणुकंपएणं अनुकंपकेन भगवतो भक्तेन, अनुकंपायाश्च भक्तिवाचित्वं " आयरियअणुकंपाए, गच्छो अणुकंपिओ महाभागो | इति वचनात् " अत्र कवेरुत्प्रेक्षा - " सिद्धार्थपार्थिवकुलाप्त गृहप्रवेशे, मौहूर्त्त - द्वितीयः क्षणः ॥२॥ ॥५२॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy