________________
शकनाम्नि सिंहासने शको देवेंद्रो देवराजस्तत्रोपानच्छत्ति, उपागत्य च शक्रस्य ता पूर्वोक्तां आज्ञा 31 प्रत्यर्पयतीति संबंधः ॥ २९ ॥ तेणंकालेणं तस्मिन् काले तस्मिन्समये श्रमणो भगवान्महावीरः
जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विभाणे सकंसि सीहासणंसि सक्के देविंदे देवराया तेणामेव उवागच्छइ उवागच्छित्ता सक्कस्स देविंदस्स देवरण्णो तमाणत्तिअंखिप्पामेव पञ्चप्पिणइ ॥२९॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले
तस्स णं आसोअबहुलस्स तेरसीपक्खेणं बासीइराइंदिएहिं विइक्वंतेहिं जेसे वासाणं तच्चे मासे योऽसौ वर्षाणां वर्षाकालसंबंधी तृतीयो मासः, पंचमः पक्षः, कोऽसौ ? इत्याह। आसोअबहुले आश्विनमासस्य कृष्णपक्षः, तस्य तेरसीपक्खेणं त्रयोदश्याः पक्षः, पश्चार्धरात्रिरित्यर्थः,