SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र द्वितीय सुबोधि० क्षण: ॥५१॥ ॥२॥ पुत्रीरूपस्तमपि देवानंदाब्राह्मणीकुक्षौ मुंचति, तथाकृत्वा च जामेव दिसिं पाउब्भूए यस्या एव दिशः प्रादुर्भूत आगत इत्यर्थः, तामेव दिशं प्रतिगतः ॥ २८ ॥ ताए उक्विट्ठाए इत्यादीनि पदानि प्राग्वत्, दिवेणं पहावेणं तिसलाए खत्तियाणीए कुच्छिसि गब्भत्ताए साहरइ ।जेविअणं से तिसलाए खत्तिआणीए गम्भे तंपिअणं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहरइ साहरित्ता जामेव दिसि पाउन्झए तामेव दिसिं पडिगए ॥२८॥ ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जयणाए उदुआए सिग्घाए दिवाए देवगईए तिरिअमसंखेजाणं दीवस मुद्दाणं मझं मज्झेणं जोअणसयसाहस्सिएहिं विग्गहेहिं उप्पयमापो असंखेजाणं असंख्येयानां दीपसमुद्राणां मध्येन भूत्वा जोअणस्यसाहस्सिएहिं लक्षयोजनप्रमाणाभिः विग्गहेहिं वींखांभिर्गतिभिरित्यर्थः उप्पयमाणे उत्फ्सन् यत्र सौधर्मे कल्पे सौधर्मावतंसके विमाने
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy