________________
कल्पसूत्र - सुबोधि०
॥४८॥
जावति यावत्करणात् करयलपरिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु इति प्राग्वद्वाच्यं, | तथा मस्तके अंजलिं कृत्वा जं देवो आणवेइति यद्देव आज्ञापयतीत्युक्त्वा आणाए विणएणं वयणं पडिसुणेइ आज्ञाया उक्तरूपाया यद्वचनं तद्विनयेन प्रतिशृणोति अंगीकरोति, प्रतिश्रुत्यच उत्तरपुरत्थिमं दिसिभागं ईशानकोणनामके दिग्विभागे इत्यर्थः तत्र अवक्कमइ अपक्रामति गच्छतीत्यर्थः करयलजावत्तिकद्दु जं देवो आणवेइत्ति आणाए विणणं वयणं पडिसुणेइ पडिसुणित्ता उत्तरपुरत्थिमं दिसिभागं अवक्कमइ अवक्कमित्ता वेउविअसमुघाणं समोहणइ समोहणित्ता संखिज्जाइं जोअणाई दंडं णिस्सरइ, तंजहागत्वा च वेउब्वियसमुग्धाएणं समोहणइ वैक्रियसमुद्घातेन समुद्धंति वैक्रियशरीरकरणार्थं प्रयत्नविशेषं करोतीत्यर्थः, तत्कृत्वा च संखिज्जाई जोअणाई संख्येययोजनप्रमाणं दंड दंडाकारं शरीरबाहल्यं ऊर्ध्वाधः | आयतं जीवप्रदेशकर्मपुद्गलसमूहं णिस्सरह शरीरात् बहिर्निष्काशयतीत्यर्थः तत्कुर्वाणस्तु एवंविधान्
द्वितीयः
क्षणः
॥२॥
॥४८॥