SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ RASHRAS यावत् देवानंदाब्राह्मण्याः कुक्षेर्भगवंतं त्रिशलाक्षत्रियाण्याः कुक्षौ मुंच, योपि च त्रिशलाक्षत्रियाण्याः गर्भस्तमपि देवानंदायाः कुक्षौ मुंच, तथाकृत्वा च मम एअमाणत्तिअं मम एतां आज्ञप्ति आज्ञा खिप्पामेव शीघ्रमेव पञ्चप्पिणाहि प्रत्यर्पय, कार्य कृत्वागत्य मयैतत्कार्य कृतं इति शीघ्र निवेदय इत्यर्थः 2 जेविअ णं से तिसलाए खत्तिआणीए गब्भे तंपिअणं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, साहरित्ता मम एअमाणत्तिअंखिप्पामेव पञ्चप्पिणाहि ॥ २६ ॥ तएणं से हरिणेगमेसी पायत्ताणि आहिवइ देवे सक्केणं देविंदेणं देवरण्णा एवं वुत्ते समाणे हटुजावहिअए ॥२६॥ तएणं ततः स हरिणेगमेषी पदात्यनीकाधिपतिर्देवः शक्रेण देवेंद्रेण देवराजेन एवं उक्तः सन् हट्ठजावहियए इत्यादि, यावत्करणात् हट्टतुट्ठचित्तमाणदिए पिइमणे परमसोमणसिए धाराहयकयंबपुप्फगंपिव समूससिअरोमकूवे इत्यादि सर्व वक्तव्यम् । अथैवंविधः सन् हरिणैगमेषी करयल *
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy