SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ द्वितीयः कल्पसूत्र- सुबोधि० क्षण: ॥४७॥ ॥२॥ येन सर्व स्खचिंतितं शक्रो हरिणैगमेषिणे अकथयत् , तच्च प्राग्वत् ॥२२॥२३॥२४॥२५॥ तं गच्छ णं माहणकुलेहिंतो तहप्पगारेसु उग्ग-भोग-राइण्ण-णाय-खत्तिअ-इक्खागहरिवंसकुलेसु वा, अण्णयेरसुवा, तहप्पगारेसु विसुद्धजाइकुलवंसेसु साहरावित्तए ॥ २५॥ तं गच्छ णं तुमं देवाणुप्पिआ ! समणं भगवं महावीर माहणकुंडग्गामाओ जयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओखत्तिअकुंडग्गामे णयरे णायाणं खत्तियाणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि । तुमं देवाणुप्पिअत्ति यस्मात् कारणात् इंद्राणां एष आचारः तस्मात्कारणात् त्वं गच्छ देवानुप्रिय ! ॥४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy