________________
जणं अरिहंता वा, चक्क -बल-वासुदेवा वा, अंतकुलेसु वा, पंत-तुच्छ-किविण दरिद्द- भिक्खागकुलेसुवा, आयाइंसुवा, आयाइंति वा, आइस्संति वा, कुच्छिसि गब्भत्ताए वक्कमिंसु वा, वक्कमंति वा, वक्कमिस्संति वा, णोचेव णं जोणीजम्मणणिक्खमणेणं णिक्खमिंसु वा, णिक्खमंति वा, णिक्खमिस्संति वा ॥२३॥ अयं चणं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामेरे उस भदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवानंदा माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ता वक्कते ॥ २४ ॥ तं जीअमेअं तीअपचुपण्णमणागयाणं सक्काणं देविंदाणं देवराईणं अरिहंते भगवंते तह पगारेहिंतो अंत-पंत-तु च्छ-किविण-दरिद्द-वणीमग