________________
कल्पसूत्रसुबोधि०
॥४६॥
यासीति एवं अवादीत् ॥२१॥ किं तदित्याह एवं खलु इत्यादिना साहरावित्तपत्ति पर्यंतेन सूत्रचतुष्ट
एवं खलु देवाणुपिआ ! ण एअं भूअं, ण एयं भवं, ण एअं भविस्सं, जण्णं अरिहंता वा, चक्कबलवासुदेवावा, अंत-पंत-किविण-दरिद्द-तुच्छ-भिक्खागमाहणकुलेसुवा, आयाइंसु वा, आयाइंतिवा, आइस्संति वा, एवं खलु अरिहंता वा, चक्क -बल-वासुदेवा वा, उग्गकुलेसु वा, भोग- राइण्ण-णाय-खत्तिअइक्खाग-हरिवंसकुलेसुवा, अण्णयरेसु वा, तहप्पगारेसु विसुद्धजाइकुलवंसेसु
सुवा, आयाति वा, आइस्संति वा ॥ २२॥ अत्थि पुण एसेवि भावे लोगच्छेरयभूए अनंताहिं उसप्पिणिओसप्पिणीहिं वइक्कंताहिं समुप्पज्जइ णामगुत्तस्स वा क्रम्मस्स अक्खीणस्स अवेइयस्स अणिजिण्णस्स उदरणं
द्वितीयः
क्षणः
॥२॥
॥४६॥