________________
ROGORUSSASSASSARI
राणायाणंति ज्ञातानां श्रीऋषभखामिवंश्यानां क्षत्रियविशेषाणां मध्ये सिद्धार्थस्य क्षत्रियस्य काश्यपगो-18 है त्रस्य भार्यायास्त्रिशलाक्षत्रियाण्याः कुक्षौ गर्भतया मोचयितुं तथा जेविअणं इत्यादि-योऽपि च त्रिश-* ६ लायाः क्षत्रियाण्या गर्भः पुत्रिकारूपः तंपिअणंति तमपि देवानंदाया ब्राह्मण्याः कुक्षौ मोचयितुं मम
सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहरावित्तए ।जेविअ णं से तिसलाए खत्तियाणीए गब्भे तंपिय णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहरावित्तएत्ति कट्ठ एवं संपेहेइ संपेहित्ता हरिणे
गमेसिं पायत्ताणिआहिवई देवं सद्दावेइ सदावित्ता एवं वयासी ॥२१॥ युक्तं इति संबंधः, इति कडुत्ति कृत्वा एवं संपेहेइत्ति इति विचारयति, विचार्य च हरिणेगमेसिंति हरिणेगमेषिणं पायत्ताणियाहिवइत्ति पदातिकटकनायकं देवं सद्दावेइत्ति आकारयति आकार्य एवंव
SARKARRRRRRRREAK