________________
पुद्गलान् आदत्ते तंजहा तद्यथा रयणाणं रत्नानां कर्केतनादीनां (१) यद्यपि रत्नपुद्गला औदारिका वैक्रियशरीरकरणेऽसमर्थाः तत्र वैक्रियवर्गणापुद्गला एव उपयुज्यंते तदपि रत्नानां इव | सारपुद्गला इति ज्ञेयं, तत्र वयराणं वज्राणां हीरकाणां (२) वेरुलिआणं वैडूर्याणां नीलरत्नानां (३)
रयणाणं वयराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधिआणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायरूवाणं
सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडेइ परिसातथा लोहिताक्ष १ मसारगल्ल २ हंसगर्भ ३ पुलक ४ सौगंधिक ५ ज्योतीरस ६ अंजन ७ अंजनपुलक 8/८ जातरूप ९ सुभग १० अंक ११ स्फटिक १२ रिष्टाख्याः १३ रत्नजातयस्तेषां च अहाबायरेत्ति यथाबादरान् स्थूलान् असारान् इत्यर्थः, तान् पुद्गलान् परिसाडेइ परित्यजति परिसाडित्ता परित्यज्य
5**A*S*HUSHA HALUS