SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र क्षण: ॥४४॥ स्थितिको देवो जातस्ततच्युत्वा तेन मरीचिभववद्धेन नीचैर्गोत्रकर्मणा भुक्तशेषेण सप्तविंशे भवे. द्वितीयः सुबोधि 12 (२७) ब्राह्मणकुंडग्रामे नगरे ऋषभदत्तब्राह्मणस्य देवानंदाया ब्राह्मण्याः कुक्षौ उत्पन्नः । ततः शक्र एवं 2 चिंतयति, जण्णमित्यादि-यत् एवं नीचैर्गोत्रोदयेन अर्हदादयः(४)अंतादिकुलेषु आगताः, आगच्छंति, ॥२॥ जण्णं अरिहंता वा, चक्कवट्टी वा, बलदेवा वा, वासुदेवा वा, अंतकुलेसुवा, पंतकुलेसु वा, तुच्छ-दरिद-भिक्खाग-किविण-माहणकुलेसु वा, आयाइंसु वा, आयाइंतिवा, आइस्संति वा, कुच्छिसिगब्भत्ताए वक्कमिंसुवा, वक्कमंति वा, वक्कमिस्संति वा, णो चेव णं जोणीजम्मणणिक्खमणेणं णिक्खमिंसु * आगमिष्यति च, कुक्षौ गर्भतया उत्पन्ना वा, उत्पद्यन्ते वा, उत्पत्स्यन्ते वा, परं णोचेवणंति नैव | जोणीजम्मणणिक्खमणेणंति योन्या यत् जन्मार्थ निष्क्रमणं तेन निष्क्रांताः, निष्कामंति, निष्क्रमि ॥४४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy