SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ष्यंति च, अयमर्थः यद्यपि कदाचित् कर्मोदयेन आश्चर्यभूतस्तुच्छादिकुलेषु अर्हदादीनां अवतारो | भवति, परं जन्म तु कदाचिन्न भूतं न भवति, न भविष्यति च ॥ १९ ॥ अयं च णं इत्यादितः गब्भत्ताए वकंते इति यावत्सुगमम् ॥ २० ॥ तं जीअमेयंति तत्तस्मात् जीतं एतत् आचार एष इत्यर्थः वणिक्खति वा, णिक्खमिस्संति वा ॥ १९ ॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे णयरे उसभदत्तस्स माहणस्स केडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधर - गुत्ता कुच्छिसि गब्भताए वक्कते ॥ २० ॥ तं जीअमेयं तीअपचुप्प - मायाणं सक्काणं देविंदाणं देवराईणं अरिहंते भगवंते तहप्पकेषां ? इत्याह सक्काणंति शक्राणां देवेंद्राणां देवराजानां किंविशिष्टानां ? तीअपचुप्पण्णमणागयाणंति | अतीतवर्तमानानागतानां, कोऽसौ ? इत्याह यत् अरिहंतेत्ति अर्हतो भगवतः तहप्पगारेहिंतोचि तथा
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy