SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अध्य. १० उत्तराध्ययनसूत्रम् ॥१५॥ | मूलम्-बुद्धे परिनिव्वुडे चरे, गाम गए नगरे व संजए । संतिमग्गं च वूहए, समयं गोअम मा पमायए ॥३६॥ ___ व्याख्या-बुद्धो ज्ञातहेयादिविभागः परिनिर्वृतः कषायाग्निशान्त्या शीतिभूतः सन् चरेरासेवस्व संयममिति शेषः, | 'गाम त्ति' विभक्तिलोपात् ग्रामे गतः स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, संयतः सम्यक्पापस्थानेभ्यो निवृतः 'शान्तिमार्ग' मुक्तिमार्ग, चशब्दो भिन्नक्रमस्ततो 'बृहयेश्च' भव्यजनेभ्य उपदेशनाद्वद्धि नयेः, तत समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ॥ ३६ ॥ इत्थं जिनोक्तमाकर्ण्य गौतमो यदकार्षीत्तदाह ___ मूलम्-बुद्धस्स निसम्म भासिअं, सुकहिअमट्ठपओवसोहिअं॥ रागं दोसं च छिंदिआ, सिद्धिं गई गए भयवं गोयमेत्ति बेमि ॥ ३७॥ ___ व्याख्या-'बुद्धस्य' केवलालोकालोकितलोकालोकस्वरूपस्य श्री वर्धमानस्वामिनो निशम्याकर्ण्य भाषितं वचः, सुष्ठ शोभनेन | उपमादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च छित्वा सिद्धिं गतिं गतो | भगवान् गौतमः प्रथमगणधर इति सूत्रार्थः ॥३७॥ इति ब्रवीमीति प्राग्वत् ॥१०॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्री-उत्तराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ॥१०॥ UTR-2 ॥९५॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy