________________
उत्तराध्य
यनसूत्रम् ॥ ९१ ॥
च प्रथमं श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रषट्कार्थः ॥ २६ ॥ जरात: शरीराशक्तिरुक्ता, अथ रोगेभ्यस्तामाह-
मूलम् -- अरई गंडं विसूईआ, आयंका विविहा फुसंति ते । विवडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमायए ॥ २७ ॥
व्याख्या-- अरतिर्वातादिजनितश्चित्तोद्वेगः, गंडं गडुः, विसूचिका अजीर्णविशेषः, आतङ्काः सद्यो घातिनो रोगविशेषाः, विविधा: बहुप्रकाराः स्पृशन्ति ते तव शरीरमिति शेषः । ततश्च 'विवडत्ति' विशेषेण पतति बलोपचयादपैति, विध्वस्यति जीवमुक्तमधः पतति ते शरीरकमतो यावज्जरा रोगाश्च गात्रं न जर्जरयन्ति तावत्समयमित्यादि प्राग्वत् । केशपाण्डुरत्वादि जराचिह्न, रोगाश्च, यद्यपि गौतमे न सम्भवन्ति, तथापि तन्निश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति सूत्रार्थः ॥ २७ ॥ अथ यथा अप्रमादो विधेयस्तथाहमूलम्-- वुच्छिंद सिणेहमप्पणो, कुमुअं सारइअं वा पाणिअं ।
से सव्वसिणेहवज्जिए, समयं गोयम मा पमायए ॥ २८ ॥
व्याख्या-- व्युच्छिद्धि अपनय स्नेहं मद्विषयमभिष्वङ्गं आत्मनः स्वस्य किमिव किं? कुमुदमिव चन्द्रविकासिकमलमिव 'सारइअंति' सूत्रत्वाच्छरदिभवं शारदं, वाशब्द उपमार्थो भिन्नक्रमश्च प्राग् योजितः पानीयं जलं ततश्च कुमुदं यथा प्रथमं जलमग्नमपि जलं विहाय वर्तते, तथा त्वमपि विरसं सृष्टमपि मद्विषयं स्नेहं छिंद्धि, छित्वा 'से' इति ततः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रमादीः । इह च शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति सूत्रार्थः ॥ २८ ॥ किञ्चमूलम् -- चिच्चा धणं च भारिअं पव्वइओ हि सि अणगारिअं । मावतं पुणोवि आविए, समयं गोयम मा पमाय ॥ २९ ॥
UTR-2
अध्य. १०
॥९१॥