________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥९०॥
हि रोगिणामपथ्यमिवाहितकारिणोऽप्यनुकूला विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि | गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ॥२०॥ किञ्च सति देहसामर्थ्य धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रषट्केनाह - मूलम्-- परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सोअबले अ हायइ, समयं गोअम मा पमायए २१
व्याख्या-परिजीर्यति सर्वप्रकारैर्वयोहानिमनुभवति ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प्यमिति शरीरकं । केशाः पाण्डुरकाः, पूर्व जनमनोनयनहारिणोऽत्यन्तं श्यामा अपि भूत्वा साम्प्रतं वयःपरिणामात् शुक्ला भवन्ति ते तव पुनस्ते शब्दोपादानं भिन्नवाक्यत्वाददुष्टं । तथा 'से इति' तत् यत् पूर्वमभूत् श्रोत्रबलं कर्णबलं दुरादपि शब्दोपादानरूपं, चः समुच्चये, हीयते | जरातः स्वयमपैति । अतः शारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् ॥ २१ ॥ | मूलम्- परिजूरड ते सरीरयं, केसा पंडुरया हवंति ते । से चक्खुबले अ हायई, समयं गोअम मा पमायए २२ | मूलम्- परिजूड ते सरीरयं, केसा पंडुरया हवंति ते । से घाणबले अ हायई, समयं गोअम मा पमायए २३
- परिजूरड ते सरीरयं, केसा पंडुरया हवंति ते । से जिब्भबले अ हायई, समयं गोअम मा पमायए २४ मुलम्- परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते । से फासबले अ हायई, समयं गोअम मा पमायए २५ मूलम्- परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सव्वबले अ हायई, समयं गोअम मा पमायए २६
व्याख्या-- इदमपि सूत्रपञ्चकं प्राग्वन्नेयं, नवरं 'सव्वबले त्ति' सर्वेषां करचरणाद्यवयवानां बलं स्वस्वव्यापारसामर्थ्य इह
UTR-2
॥९॥