SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥ ८६ ॥ मूलम्--दुलहे खलु माणुसे भवे, चिरकालेणवि सव्वपाणिणं । गाढा विवाग कम्मुणो, समयं गोयम मा पमायए ॥ ४ ॥ व्याख्या -- दुर्लभो दुष्प्रापः खलुर्विशेषणे, अपुण्यानामिति विशेषयति, मानुषो मनुष्यसम्बन्धी भवो जन्म, चिरकालेनापि प्रभूतकालेनापि आस्तां स्वल्पकालेनेत्यपिशब्दार्थः, सर्वप्राणिनां सर्वजीवानां । कुत इत्याह- गाढा विनाशयितुमशक्याः, च इति यस्मात्, विपाका उदयाः कर्मणां नरगतिविधातिप्रकृतिरूपाणां यत एवमतः समयमपीत्यादि प्राग्वदिति सूत्रार्थ : ॥ ४ ॥ कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाह- मूलम् - पुढविक्कायमड्गओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमाय ॥ ५ ॥ व्याख्या--पृथिवीकायमतिगतः प्राप्तः 'उक्कोसं ति' उत्कर्षतो जीवः, तुः पूरणे, संवसेत् तद्रूपतयैवावतिष्ठते, कालं सङ्ख्यातीतं असंख्येयोत्सर्पिण्यवसर्पिणीरूपं, अतः समयमपीत्यादि प्राग्वत् ॥ ५ ॥ मूलम् -- आउक्कायमड्गओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ॥ ६ ॥ मूलम् -- तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोअम मा पमायए ॥ ७ ॥ मूलम-- वाउक्कायमड्गओ, उक्कोसं जीवो उ संवसे । कालं संखाईअं, समयं गोयम मा पमायए ॥ ८ ॥ व्याख्या - इदं सूत्रत्रयं पृथ्वीसूत्रवद् व्याख्येयम् ॥ ६ ॥ ७ ॥ ८ ॥ UTR-2 अध्य. १० ॥८६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy