SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अध्य. १० यनसूत्रम् ॥८५॥ | विधेय इति सूत्रार्थः ॥१॥ भूयोऽप्यायुष एवानित्यत्वमाह मूलम्--कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीविअं, समयं गोयम मा पमायए ॥२॥ व्याख्या-- कुशाग्रे यथा अवश्यायबिन्दुकः शरत्कालभाविश्लक्ष्णवर्षबिन्दुः, स्वार्थे कप्रत्ययः, स्तोकमल्पं कालमिति शेषः, तिष्ठति लम्बमानको मनाग् निपतन् । बद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ॥ २ ॥ उक्तार्थमुपसंहरन्नुपदेशमाह -- मूलम्--इइ इत्तरिअंमि आउए, जीविअए बहुपच्चवायए। विहुणाहि रयं पुरेकर्ड, समयं गोयम मा पमायए॥३॥ व्याख्या--इत्युक्तन्यायेन इत्वरे स्वल्पकालभाविनि " एति उपक्रमहेतुभिरनपवर्त्यतया यथाबद्धं तथैवानुभवनीयतां गच्छतीति | आयुः" तच्चैवं निरुपक्रममेव तस्मिन्, तथा अनुकम्पितं जीवितं जीवितकं, चशब्दस्य गम्यत्वात्तस्मिंश्च, अर्थात् सोपक्रमायुषि, बहवः प्रभूताः प्रत्यपाया नाशहेतवोऽध्यवसायादयो यस्मिंस्तत्तथा तस्मिन् । अनेन चानुकम्प्यत्वे हेतुः सूचितः, एवञ्चोक्तरूपद्रुमपत्रदृष्टान्तजलबिन्दुदृष्टान्ताभ्यां मनुजायुर्निरुपक्रमं सोपक्रमं च तुच्छमित्यतोऽस्यानित्यतां ज्ञात्वा 'विहुणाहि त्ति' विधुनीहि जीवात् पृथकुरु रजः कर्म, 'पुरेकडं त्ति' पुरा तत्कालापेक्षया पूर्वं कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ।। ३ ॥ न च पुनर्तृत्वावाप्तौ धर्मोद्यमः करिष्यत इति ध्येयं, यतः -- UTR-2 ॥८५॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy