________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥८४॥
भावित्वादात्रिंदिनसमूहानां, अत्यये अतिक्रमे ‘एवं ति' एवंप्रकारं मनुष्याणामुपलक्षणत्वात्सर्वजीवानां जीवितमायुः, तदपि हि रात्रिदिनगणानामतिक्रमे यथास्थित्या अध्यवसायादिकृतोपक्रमेण वा भ्रश्यतीत्येवमुच्यते । यतश्चैवमतः समयमपि आस्तामावलि| कादि, अपेर्गम्यमानत्वात्, हे गौतम ! हे इन्द्रभूते! मा प्रमादीः, मा प्रमादं कृथाः, शेषशिष्योपलक्षणञ्चेह गौतमग्रहणं, सर्वेषामनुशासनार्थत्वादस्य । अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वं प्रकटयितुं नियुक्तिकारो गाथात्रयमाह"परिअट्टिअलायण्णं, चलंतसंधिं मुअंतबिंटागं । पत्तं वसणप्पत्तं, कालप्पत्तं भणति गाहं ॥१॥" परिवर्तितं कालपरिणामादन्यथाकृतं लावण्यं, सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धिं, अत एव 'मुअंतबिंटागं ति' मुञ्चद्वन्तं त्यजद्वन्तं यस्य तत्तथा पतदित्यर्थः। पत्रं पर्णं, व्यसनमापदं प्राप्त व्यसनप्राप्तं, कालं प्रक्रमात्पतनप्रस्ताव प्राप्तं कालप्राप्त, भणति गाथां पल्लवान् प्रतीति शेषः ॥ १॥ तामेवाह- "जह तुम्हे तह अम्हे, तुब्भे वि अ होहिआ जहा अम्हे ॥ अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ॥२॥"यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहसथ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । अप्पाहेइत्ति' पुत्रस्य पितेव हितमुपदिशति, पतत्पाण्डुपत्रं किसलयानां ॥२॥ ननु किमेवं पाण्डुपत्रपल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह- "नवि अस्थि नवि अ होही उल्लावो किसलयपंडुपत्ताणं ॥ उवमा खलु एस कया, भविअजणविबोहणट्ठाए ॥३॥" स्पष्टा । यथा चेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथान्योऽपि यौवनगर्वितोऽनुशासनीयः । तथा चोक्तं वाचकमुख्यैः-"परिभवसि किमिति लोकं,जस्सा परिजर्जरीकृतशरीरम् ॥ अचिरात्त्वमपि भविष्यसि, यौवनगर्वं किमुद्वहसि ? ॥१॥" तदेवं जीवितयौवनयोरनित्यतां ज्ञात्वा प्रमादो नस
UTR-2
॥८४॥